B 141-12 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/12
Title: Yoginīhṛdaya
Dimensions: 20 x 11.5 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 828
Acc No.: NAK 1/116
Remarks:


Reel No. B 141-12 Inventory No. 83433

Title Yoginīhṛdayadīpikā

Author Amṛtānanda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 82

Size 22.0 x 12.0 cm

Folios 118

Lines per Folio 11–13

Foliation figures in the middle of the right-hand margin and the abbreviation yo. ṭī is is in the middle of the left-hand margin of the verso; folio number 76 is mention twice but the text is not double.

Scribe Brahmadeva

Date of Copying SAM 828

Place of Deposit NAK

Accession No. 1/116

Manuscript Features

Excerpts

Beginning

❖ śrīgṇeśāya namaḥ ||

jagadvandyāv etau gaṇapavaṭukau viśvavanutau.

jagadrakṣāśīlau japaniratasāhityavaradau |

rathāṅge sannaddhau raviśaśikṛśānūjjvaladṛśo

mayi syātāṃ rakṣāparavadhiyau madgurumayau |

yan nityaṃ jyotiṣāṃ jyotir jjayaty ekam anuttaraṃ |

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ | 

vimarśarūpiṇī śaktir asya viśvaguroḥ parā ||

parisphurati saikāpi nānānāmānurūpiṇī || (fol. 1v1–4)

End

iti tantrāntaroktarītyā dṛśyamānam apy upadeśahīno na paśyati niṣkalaḥ

śive buddhyā iti niṣkalaparaśivatādātmyāparokṣānubhavaśālī(!)gurukaṭākṣavīkṣaṇatriṭitamāyājālaḥ parisphuratparamaśivāhantāvijñānaḥ kathañcin na vicintayed iti sarvatra samabhāvaṃ kathañcin na paśyatīty arthaḥ ||

śivenātirahasyasvād avispaṣṭatayoditaṃ | 

tadrūpanāthacaraṇāvivṛtaṃ kṣemākṣemacyutaṃ || || (fol. 117v5–10)

Colophon

iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogipravaraviracitāyāṃ yonī(!)hṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptaḥ || ||  ||

śrībhavānīśaṅkarābhyāṃ namaḥ || ||

śrāvaṇe dviradalocanadviradasaṃkhya ākalitae hāyaṇe,

hastabhe dhavalapakṣake jvala(dagni)bhūtithu mihiravāsare |

yoginīhṛdayadīpikām alikhad īśvarīcaraṇasevako

brahmadevadharaṇīsuro nikhila‥gopyatatva(!)padalabdhaye || ||

samvat 828 śrāvaṇaśuklaṣaṣṭḥī || samāptaś cāaṃ granthaḥ ||

mahā kaṣṭa na dayakā thva saṃsphuli gopyayāya mālapi viyamate vasunāraṃ || śrībhavanīśaṅkarau vijñayete || śubhaṃ dadātu me sadā śrīgurūpādukā || ||… (fol. 117v10–118r7)

Microfilm Details

Reel No. B 141/12

Date of Filming 27-10-1971

Exposures 133

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 7v–8r, 13v–14r, 19v–20r, 38v–39r, 43v–44r, 45v–46r, 57v–58r, 96v–97r, 98v–99r and three exposures of fols. 32v–33r

Catalogued by BK

Date 08-10-2007

Bibliography