B 141-12 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/12
Title: Yoginīhṛdaya
Dimensions: 20 x 11.5 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 828
Acc No.: NAK 1/116
Remarks:
Reel No. B 141-12 Inventory No. 83433
Title Yoginīhṛdayadīpikā
Author Amṛtānanda
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; missing folio: 82
Size 22.0 x 12.0 cm
Folios 118
Lines per Folio 11–13
Foliation figures in the middle of the right-hand margin and the abbreviation yo. ṭī is is in the middle of the left-hand margin of the verso; folio number 76 is mention twice but the text is not double.
Scribe Brahmadeva
Date of Copying SAM 828
Place of Deposit NAK
Accession No. 1/116
Manuscript Features
Excerpts
Beginning
❖ śrīgṇeśāya namaḥ ||
jagadvandyāv etau gaṇapavaṭukau viśvavanutau.
jagadrakṣāśīlau japaniratasāhityavaradau |
rathāṅge sannaddhau raviśaśikṛśānūjjvaladṛśo
mayi syātāṃ rakṣāparavadhiyau madgurumayau |
yan nityaṃ jyotiṣāṃ jyotir jjayaty ekam anuttaraṃ |
na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ |
vimarśarūpiṇī śaktir asya viśvaguroḥ parā ||
parisphurati saikāpi nānānāmānurūpiṇī || (fol. 1v1–4)
End
iti tantrāntaroktarītyā dṛśyamānam apy upadeśahīno na paśyati niṣkalaḥ
śive buddhyā iti niṣkalaparaśivatādātmyāparokṣānubhavaśālī(!)gurukaṭākṣavīkṣaṇatriṭitamāyājālaḥ parisphuratparamaśivāhantāvijñānaḥ kathañcin na vicintayed iti sarvatra samabhāvaṃ kathañcin na paśyatīty arthaḥ ||
śivenātirahasyasvād avispaṣṭatayoditaṃ |
tadrūpanāthacaraṇāvivṛtaṃ kṣemākṣemacyutaṃ || || (fol. 117v5–10)
Colophon
iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogipravaraviracitāyāṃ yonī(!)hṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptaḥ || || ||
śrībhavānīśaṅkarābhyāṃ namaḥ || ||
śrāvaṇe dviradalocanadviradasaṃkhya ākalitae hāyaṇe,
hastabhe dhavalapakṣake jvala(dagni)bhūtithu mihiravāsare |
yoginīhṛdayadīpikām alikhad īśvarīcaraṇasevako
brahmadevadharaṇīsuro nikhila‥gopyatatva(!)padalabdhaye || ||
samvat 828 śrāvaṇaśuklaṣaṣṭḥī || samāptaś cāaṃ granthaḥ ||
mahā kaṣṭa na dayakā thva saṃsphuli gopyayāya mālapi viyamate vasunāraṃ || śrībhavanīśaṅkarau vijñayete || śubhaṃ dadātu me sadā śrīgurūpādukā || ||… (fol. 117v10–118r7)
Microfilm Details
Reel No. B 141/12
Date of Filming 27-10-1971
Exposures 133
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 7v–8r, 13v–14r, 19v–20r, 38v–39r, 43v–44r, 45v–46r, 57v–58r, 96v–97r, 98v–99r and three exposures of fols. 32v–33r
Catalogued by BK
Date 08-10-2007
Bibliography